Original

सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् ।समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ॥ २५ ॥

Segmented

स प्रतोद-महा-शङ्खान् स कुन्तान् स कच-ग्रहान् स मुद्गर-क्षेपणीयान् स पाश-परिघ-उपलान्

Analysis

Word Lemma Parse
pos=i
प्रतोद प्रतोद pos=n,comp=y
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
कुन्तान् कुन्त pos=n,g=m,c=2,n=p
pos=i
कच कच pos=n,comp=y
ग्रहान् ग्रह pos=n,g=m,c=2,n=p
pos=i
मुद्गर मुद्गर pos=n,comp=y
क्षेपणीयान् क्षेपणीय pos=n,g=m,c=2,n=p
pos=i
पाश पाश pos=n,comp=y
परिघ परिघ pos=n,comp=y
उपलान् उपल pos=n,g=m,c=2,n=p