Original

सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् ।सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् ॥ २४ ॥

Segmented

स गुड-अयोमुख-प्रासान् स ऋष्टि-तोमर-पट्टिशान् स भिन्दिपाल-परिघान् स शक्ति-वर-कम्पनान्

Analysis

Word Lemma Parse
pos=i
गुड गुड pos=n,comp=y
अयोमुख अयोमुख pos=n,comp=y
प्रासान् प्रास pos=n,g=m,c=2,n=p
pos=i
ऋष्टि ऋष्टि pos=n,comp=y
तोमर तोमर pos=n,comp=y
पट्टिशान् पट्टिश pos=n,g=m,c=2,n=p
pos=i
भिन्दिपाल भिन्दिपाल pos=n,comp=y
परिघान् परिघ pos=n,g=m,c=2,n=p
pos=i
शक्ति शक्ति pos=n,comp=y
वर वर pos=a,comp=y
कम्पनान् कम्पन pos=n,g=m,c=2,n=p