Original

बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् ।सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् ॥ २३ ॥

Segmented

बद्ध-गोधा-अङ्गुलि-त्राणान् स शरावर-कार्मुकान् स असि-चर्म-अङ्कुश-अभीशून् स तोमर-परश्वधान्

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
त्राणान् त्राण pos=n,g=m,c=2,n=p
pos=i
शरावर शरावर pos=n,comp=y
कार्मुकान् कार्मुक pos=n,g=m,c=2,n=p
pos=i
असि असि pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
अभीशून् अभीशु pos=n,g=m,c=2,n=p
pos=i
तोमर तोमर pos=n,comp=y
परश्वधान् परश्वध pos=n,g=m,c=2,n=p