Original

ततस्तेषां शरीरैश्च शरीरावयवैश्च सः ।संतस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ॥ २२ ॥

Segmented

ततस् तेषाम् शरीरैः च शरीर-अवयवैः च सः संतस्तार क्षितिम् क्षिप्रम् कुशैः वेदिम् इव अध्वरे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
शरीरैः शरीर pos=n,g=n,c=3,n=p
pos=i
शरीर शरीर pos=n,comp=y
अवयवैः अवयव pos=n,g=m,c=3,n=p
pos=i
सः तद् pos=n,g=m,c=1,n=s
संतस्तार संस्तृ pos=v,p=3,n=s,l=lit
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
कुशैः कुश pos=n,g=m,c=3,n=p
वेदिम् वेदि pos=n,g=f,c=2,n=s
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s