Original

ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः ।अभिपेतुस्तमेवाजौ शलभा इव पावकम् ॥ २१ ॥

Segmented

ते हन्यमानाः च तथा नाना लिङ्गैः शितैः शरैः अभिपेतुः तम् एव आजौ शलभा इव पावकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
तथा तथा pos=i
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आजौ आजि pos=n,g=m,c=7,n=s
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s