Original

तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् ।क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः ॥ २० ॥

Segmented

तेषाम् आपतताम् वीरः पूर्वम् शीघ्रम् अथो दृढम् क्षिप्र-अस्त्रः न्यवधीद् व्रातान् मर्म-ज्ञः मर्म-भेदिन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
वीरः वीर pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
शीघ्रम् शीघ्रम् pos=i
अथो अथो pos=i
दृढम् दृढम् pos=i
क्षिप्र क्षिप्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
न्यवधीद् निवध् pos=v,p=3,n=s,l=lun
व्रातान् व्रात pos=n,g=m,c=2,n=p
मर्म मर्मन् pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p