Original

तेन संचोद्यमानस्तु याहि याहीति सारथिः ।प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ॥ २ ॥

Segmented

तेन संचोदय् तु याहि याहि इति सारथिः प्रत्युवाच ततो राजन्न् अभिमन्युम् इदम् वचः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
संचोदय् संचोदय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
याहि या pos=v,p=2,n=s,l=lot
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s