Original

बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि ।संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ॥ १९ ॥

Segmented

बृंहितैः शिञ्जितैः हासैः खुर-नेमि-स्वनैः अपि संनादयन्तो वसुधाम् अभिदुद्रुवुः आर्जुनिम्

Analysis

Word Lemma Parse
बृंहितैः बृंहित pos=n,g=n,c=3,n=p
शिञ्जितैः शिञ्जित pos=n,g=n,c=3,n=p
हासैः हास pos=n,g=m,c=3,n=p
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
अपि अपि pos=i
संनादयन्तो संनादय् pos=va,g=m,c=1,n=p,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s