Original

नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः ।हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः ॥ १७ ॥

Segmented

नाना वादित्र-निनदैः क्ष्वेडित-उत्क्रुष्ट-गर्जितैः हुंकारैः सिंहनादैः च तिष्ठ तिष्ठ इति निस्वनैः

Analysis

Word Lemma Parse
नाना नाना pos=i
वादित्र वादित्र pos=n,comp=y
निनदैः निनद pos=n,g=m,c=3,n=p
क्ष्वेडित क्ष्वेडित pos=n,comp=y
उत्क्रुष्ट उत्क्रुष्ट pos=n,comp=y
गर्जितैः गर्जित pos=n,g=n,c=3,n=p
हुंकारैः हुंकार pos=n,g=m,c=3,n=p
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p