Original

तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् ।हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ॥ १६ ॥

Segmented

तम् प्रविष्टम् परान् घ्नन्तम् शत्रु-मध्ये महा-बलम् हस्ति-अश्व-रथ-पत्ति-औघाः परिवव्रुः उदायुधाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
परान् पर pos=n,g=m,c=2,n=p
घ्नन्तम् हन् pos=va,g=m,c=2,n=s,f=part
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
औघाः औघ pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
उदायुधाः उदायुध pos=a,g=m,c=1,n=p