Original

प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे ।द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः ॥ १५ ॥

Segmented

प्रवर्तमाने संग्रामे तस्मिन्न् अति भयंकरे द्रोणस्य मिषतो व्यूहम् भित्त्वा प्राविशद् आर्जुनिः

Analysis

Word Lemma Parse
प्रवर्तमाने प्रवृत् pos=va,g=m,c=7,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अति अति pos=i
भयंकरे भयंकर pos=a,g=m,c=7,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
मिषतो मिष् pos=va,g=m,c=6,n=s,f=part
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s