Original

शूराणां युध्यमानानां निघ्नतामितरेतरम् ।संग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ॥ १४ ॥

Segmented

शूराणाम् युध्यमानानाम् निघ्नताम् इतरेतरम् संग्रामः तुमुलः राजन् प्रावर्तत सु दारुणः

Analysis

Word Lemma Parse
शूराणाम् शूर pos=n,g=m,c=6,n=p
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s