Original

ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे ।आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ॥ १३ ॥

Segmented

ते विंशति-पदे यत्ताः संप्रहारम् प्रचक्रिरे आसीद् गाङ्ग इव आवर्तः मुहूर्तम् उदधेः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विंशति विंशति pos=n,comp=y
पदे पद pos=n,g=n,c=7,n=s
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
संप्रहारम् सम्प्रहार pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
आसीद् अस् pos=v,p=3,n=s,l=lan
गाङ्ग गाङ्ग pos=a,g=m,c=1,n=s
इव इव pos=i
आवर्तः आवर्त pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
उदधेः उदधि pos=n,g=m,c=6,n=s
इव इव pos=i