Original

स कर्णिकारप्रवरोच्छ्रितध्वजः सुवर्णवर्मार्जुनिरर्जुनाद्वरः ।युयुत्सया द्रोणमुखान्महारथान्समासदत्सिंहशिशुर्यथा गजान् ॥ १२ ॥

Segmented

स कर्णिकार-प्रवर-उच्छ्रित-ध्वजः सुवर्ण-वर्मा आर्जुनि अर्जुनाद् वरः युयुत्सया द्रोण-मुखान् महा-रथान् समासदत् सिंह-शिशुः यथा गजान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कर्णिकार कर्णिकार pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
ध्वजः ध्वज pos=n,g=m,c=1,n=s
सुवर्ण सुवर्ण pos=n,comp=y
वर्मा वर्मन् pos=n,g=m,c=1,n=s
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
अर्जुनाद् अर्जुन pos=n,g=m,c=5,n=s
वरः वर pos=a,g=m,c=1,n=s
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
समासदत् समासद् pos=v,p=3,n=s,l=lun
सिंह सिंह pos=n,comp=y
शिशुः शिशु pos=n,g=m,c=1,n=s
यथा यथा pos=i
गजान् गज pos=n,g=m,c=2,n=p