Original

तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः ।अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ॥ ११ ॥

Segmented

तम् उदीक्ष्य तथा आयान्तम् सर्वे द्रोण-पुरोगमाः अभ्यवर्तन्त कौरव्याः पाण्डवाः च तम् अन्वयुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उदीक्ष्य उदीक्ष् pos=vi
तथा तथा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
कौरव्याः कौरव्य pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun