Original

ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः ।द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः ॥ १० ॥

Segmented

ते प्रेषिताः सुमित्रेण द्रोण-अनीकाय वाजिनः द्रोणम् अभ्यद्रवन् राजन् महा-वेग-पराक्रमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रेषिताः प्रेषय् pos=va,g=m,c=1,n=p,f=part
सुमित्रेण सुमित्र pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
वेग वेग pos=n,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p