Original

संजय उवाच ।सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः ।अचोदयत यन्तारं द्रोणानीकाय भारत ॥ १ ॥

Segmented

संजय उवाच सौभद्रः तु वचः श्रुत्वा धर्मराजस्य धीमतः अचोदयत यन्तारम् द्रोण-अनीकाय भारत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अचोदयत चोदय् pos=v,p=3,n=s,l=lan
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s