Original

पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः ।न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥ ९ ॥

Segmented

पीड्यमानाः शरै राजन् द्रोण-चाप-विनिःसृतैः न शेकुः प्रमुखे स्थातुम् भारद्वाजस्य पाण्डवाः

Analysis

Word Lemma Parse
पीड्यमानाः पीडय् pos=va,g=m,c=1,n=p,f=part
शरै शर pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
विनिःसृतैः विनिःसृ pos=va,g=m,c=3,n=p,f=part
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थातुम् स्था pos=vi
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p