Original

महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् ।द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥ ८ ॥

Segmented

महा-ओघाः सलिलस्य इव गिरिम् आसाद्य दुर्भिदम् द्रोणम् ते न अभ्यवर्तन्त वेलाम् इव जलाशयाः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
सलिलस्य सलिल pos=n,g=n,c=6,n=s
इव इव pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दुर्भिदम् दुर्भिद pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
जलाशयाः जलाशय pos=n,g=m,c=1,n=p