Original

समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् ।असंभ्रान्तः शरौघेण महता समवारयत् ॥ ७ ॥

Segmented

समवेतान् तु तान् सर्वान् भारद्वाजो ऽपि वीर्यवान् अ संभ्रान्तः शर-ओघेन महता समवारयत्

Analysis

Word Lemma Parse
समवेतान् समवे pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
pos=i
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan