Original

द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् ।केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥ ५ ॥

Segmented

द्रौपदेयाः च संरब्धाः शैशुपालि च वीर्यवान् केकयाः च महा-वीर्याः सृञ्जयाः च सहस्रशः

Analysis

Word Lemma Parse
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
शैशुपालि शैशुपालि pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i