Original

युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः ।उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥ ४ ॥

Segmented

युधामन्युः च विक्रान्तः शिखण्डी च अपराजितः उत्तमौजाः च दुर्धर्षो विराटः च महा-रथः

Analysis

Word Lemma Parse
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s
उत्तमौजाः उत्तमौजस् pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s