Original

आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् ।चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥ ३ ॥

Segmented

आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रः च वीर्यवान् चेदिपो धृष्टकेतुः च माद्री-पुत्रौ घटोत्कचः

Analysis

Word Lemma Parse
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
क्षत्रधर्मा क्षत्रधर्मन् pos=n,g=m,c=1,n=s
pos=i
बृहत्क्षत्रः बृहत्क्षत्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
चेदिपो चेदिप pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s