Original

संजय उवाच ।तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् ।सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥ २९ ॥

Segmented

संजय उवाच तस्य तद् वचनम् श्रुत्वा स यन्तारम् अचोदयत् सुमित्रैः अश्वान् रणे क्षिप्रम् द्रोण-अनीकाय चोदय

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
सुमित्रैः सुमित्र pos=n,g=m,c=8,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
चोदय चोदय् pos=v,p=2,n=s,l=lot