Original

रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः ।साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ॥ २८ ॥

Segmented

रक्षितम् पुरुष-व्याघ्रैः महा-इष्वासैः प्रहारिभिः साध्य-रुद्र-मरुत्-कल्पैः वसु-अग्नि-आदित्य-विक्रमैः

Analysis

Word Lemma Parse
रक्षितम् रक्ष् pos=va,g=n,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
प्रहारिभिः प्रहारिन् pos=a,g=m,c=3,n=p
साध्य साध्य pos=n,comp=y
रुद्र रुद्र pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
वसु वसु pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p