Original

युधिष्ठिर उवाच ।एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् ।यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ॥ २७ ॥

Segmented

युधिष्ठिर उवाच एवम् ते भाषमाणस्य बलम् सौभद्र वर्धताम् यः त्वम् उत्सहसे भेत्तुम् द्रोण-अनीकम् सु दुर्भिदम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भाषमाणस्य भाष् pos=va,g=m,c=6,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
सौभद्र सौभद्र pos=n,g=m,c=8,n=s
वर्धताम् वृध् pos=v,p=3,n=s,l=lot
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
भेत्तुम् भिद् pos=vi
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
सु सु pos=i
दुर्भिदम् दुर्भिद pos=a,g=n,c=2,n=s