Original

तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः ।मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ॥ २५ ॥

Segmented

तत् कर्म अद्य करिष्यामि हितम् यद् वंशयोः द्वयोः मातुलस्य च या प्रीतिः भविष्यति पितुः च मे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
हितम् हित pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
वंशयोः वंश pos=n,g=m,c=6,n=d
द्वयोः द्वि pos=n,g=m,c=6,n=d
मातुलस्य मातुल pos=n,g=m,c=6,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s