Original

सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः ।वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ॥ २३ ॥

Segmented

सकृद् भिन्नम् त्वया व्यूहम् तत्र तत्र पुनः पुनः वयम् प्रध्वंसयिष्यामो निघ्नमाना वरान् वरान्

Analysis

Word Lemma Parse
सकृद् सकृत् pos=i
भिन्नम् भिद् pos=va,g=m,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
वयम् मद् pos=n,g=,c=1,n=p
प्रध्वंसयिष्यामो प्रध्वंसय् pos=v,p=1,n=p,l=lrt
निघ्नमाना निहन् pos=va,g=m,c=1,n=p,f=part
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p