Original

भीम उवाच ।अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः ।पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ॥ २२ ॥

Segmented

भीम उवाच अहम् त्वा अनुगमिष्यामि धृष्टद्युम्नो ऽथ सात्यकिः पाञ्चालाः केकया मत्स्याः तथा सर्वे प्रभद्रकाः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुगमिष्यामि अनुगम् pos=v,p=1,n=s,l=lrt
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
केकया केकय pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p