Original

धनंजयसमं युद्धे त्वां वयं तात संयुगे ।प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥ २१ ॥

Segmented

धनञ्जय-समम् युद्धे त्वाम् वयम् तात संयुगे प्रणिधाय अनुयास्यामः रक्षन्तः सर्वतोमुखाः

Analysis

Word Lemma Parse
धनञ्जय धनंजय pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
प्रणिधाय प्रणिधा pos=vi
अनुयास्यामः अनुया pos=v,p=1,n=p,l=lrt
रक्षन्तः रक्ष् pos=va,g=m,c=1,n=p,f=part
सर्वतोमुखाः सर्वतोमुख pos=a,g=m,c=1,n=p