Original

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥ २ ॥

Segmented

सात्यकिः चेकितानः च धृष्टद्युम्नः च पार्षतः कुन्तिभोजः च विक्रान्तो द्रुपदः च महा-रथः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s