Original

उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने ।नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि ॥ १९ ॥

Segmented

उपदिष्टो हि मे पित्रा योगो ऽनीकस्य भेदने न उत्सहे तु विनिर्गन्तुम् अहम् कस्यांचिद् आपदि

Analysis

Word Lemma Parse
उपदिष्टो उपदिश् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
योगो योग pos=n,g=m,c=1,n=s
ऽनीकस्य अनीक pos=n,g=n,c=6,n=s
भेदने भेदन pos=n,g=n,c=7,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
तु तु pos=i
विनिर्गन्तुम् विनिर्गम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s