Original

अभिमन्युरुवाच ।द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि ।पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ॥ १८ ॥

Segmented

अभिमन्युः उवाच द्रोणस्य दृढम् अव्यग्रम् अनीक-प्रवरम् युधि पितॄणाम् जयम् आकाङ्क्षन्न् अवगाहे भिनद्मि च

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
अनीक अनीक pos=n,comp=y
प्रवरम् प्रवर pos=a,g=n,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
जयम् जय pos=n,g=m,c=2,n=s
आकाङ्क्षन्न् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
अवगाहे अवगाह् pos=v,p=1,n=s,l=lat
भिनद्मि भिद् pos=v,p=1,n=s,l=lat
pos=i