Original

धनंजयो हि नस्तात गर्हयेदेत्य संयुगात् ।क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥ १७ ॥

Segmented

धनंजयो हि नः तात गर्हयेद् एत्य संयुगात् क्षिप्रम् अस्त्रम् समादाय द्रोण-अनीकम् विशातय

Analysis

Word Lemma Parse
धनंजयो धनंजय pos=n,g=m,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
गर्हयेद् गर्हय् pos=v,p=3,n=s,l=vidhilin
एत्य pos=vi
संयुगात् संयुग pos=n,g=n,c=5,n=s
क्षिप्रम् क्षिप्रम् pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समादाय समादा pos=vi
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
विशातय विशातय् pos=v,p=2,n=s,l=lot