Original

त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा ।चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ॥ १५ ॥

Segmented

त्वम् वा अर्जुनः वा कृष्णो वा भिन्द्यात् प्रद्युम्न एव वा चक्र-व्यूहम् महा-बाहो पञ्चमो ऽन्यो न विद्यते

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
वा वा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
वा वा pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वा वा pos=i
भिन्द्यात् भिद् pos=v,p=3,n=s,l=vidhilin
प्रद्युम्न प्रद्युम्न pos=n,g=m,c=1,n=s
एव एव pos=i
वा वा pos=i
चक्र चक्र pos=n,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पञ्चमो पञ्चम pos=a,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat