Original

एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु ।चक्रव्यूहस्य न वयं विद्म भेदं कथंचन ॥ १४ ॥

Segmented

एत्य नो न अर्जुनः गर्हेद् यथा तात तथा कुरु चक्र-व्यूहस्य न वयम् विद्म भेदम् कथंचन

Analysis

Word Lemma Parse
एत्य pos=vi
नो मद् pos=n,g=,c=2,n=p
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
गर्हेद् गर्ह् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
तात तात pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
चक्र चक्र pos=n,comp=y
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
विद्म विद् pos=v,p=1,n=p,l=lit
भेदम् भेद pos=n,g=m,c=2,n=s
कथंचन कथंचन pos=i