Original

अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः ।अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ॥ १२ ॥

Segmented

अशक्यम् तु तम् अन्येन द्रोणम् मत्वा युधिष्ठिरः अविषह्यम् गुरुम् भारम् सौभद्रे समवासृजत्

Analysis

Word Lemma Parse
अशक्यम् अशक्य pos=a,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अविषह्यम् अविषह्य pos=a,g=m,c=2,n=s
गुरुम् गुरु pos=a,g=m,c=2,n=s
भारम् भार pos=n,g=m,c=2,n=s
सौभद्रे सौभद्र pos=n,g=m,c=7,n=s
समवासृजत् समवसृज् pos=v,p=3,n=s,l=lan