Original

तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः ।बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥ ११ ॥

Segmented

तम् आयान्तम् अभिक्रुद्धम् द्रोणम् दृष्ट्वा युधिष्ठिरः बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिक्रुद्धम् अभिक्रुध् pos=va,g=m,c=2,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
बहुधा बहुधा pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
प्रतिवारणम् प्रतिवारण pos=n,g=n,c=2,n=s