Original

तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् ।यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥ १० ॥

Segmented

तद् अद्भुतम् अपश्याम द्रोणस्य भुजयोः बलम् यद् एनम् न अभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
भुजयोः भुज pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=2,n=s
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सह सह pos=i