Original

संजय उवाच ।तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् ।पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥ १ ॥

Segmented

संजय उवाच तद् अनीकम् अनाधृष्यम् भारद्वाजेन रक्षितम् पार्थाः समभ्यवर्तन्त भीमसेन-पुरोगमाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=n,c=2,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
रक्षितम् रक्ष् pos=va,g=n,c=2,n=s,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
समभ्यवर्तन्त समभिवृत् pos=v,p=3,n=p,l=lan
भीमसेन भीमसेन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p