Original

ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः ।अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः ॥ ८ ॥

Segmented

ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः अभिमन्यौ किल एकस्थाः दृश्यन्ते गुण-संचयाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
स्फीताः स्फीत pos=a,g=m,c=1,n=p
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
अभिमन्यौ अभिमन्यु pos=n,g=m,c=7,n=s
किल किल pos=i
एकस्थाः एकस्थ pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
गुण गुण pos=n,comp=y
संचयाः संचय pos=n,g=m,c=1,n=p