Original

श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः ।सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ॥ ७ ॥

Segmented

श्रुत-गाम्भीर्य-माधुर्य-सत्त्व-वीर्य-पराक्रमैः सदृशो देवयोः वीरः सहदेवः किल अश्विनोः

Analysis

Word Lemma Parse
श्रुत श्रुत pos=n,comp=y
गाम्भीर्य गाम्भीर्य pos=n,comp=y
माधुर्य माधुर्य pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p
सदृशो सदृश pos=a,g=m,c=1,n=s
देवयोः देव pos=n,g=m,c=6,n=d
वीरः वीर pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
किल किल pos=i
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d