Original

गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः ।नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् ॥ ६ ॥

Segmented

गुरु-वात्सल्यम् अत्यन्तम् नैभृत्यम् विनयो दमः नकुले ऽप्रातिरूप्यम् च शौर्यम् च नियतानि षट्

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
वात्सल्यम् वात्सल्य pos=n,g=n,c=1,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=1,n=s
नैभृत्यम् नैभृत्य pos=n,g=n,c=1,n=s
विनयो विनय pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
नकुले नकुल pos=n,g=m,c=7,n=s
ऽप्रातिरूप्यम् अप्रातिरूप्य pos=n,g=n,c=1,n=s
pos=i
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
नियतानि नियम् pos=va,g=n,c=1,n=p,f=part
षट् षष् pos=n,g=n,c=1,n=p