Original

प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः ।उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ॥ ५ ॥

Segmented

प्रतिज्ञा-कर्म-दक्षस्य रणे गाण्डीवधन्वनः उपमाम् न अधिगच्छामि पार्थस्य सदृशीम् क्षितौ

Analysis

Word Lemma Parse
प्रतिज्ञा प्रतिज्ञा pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
दक्षस्य दक्ष pos=a,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
उपमाम् उपमा pos=n,g=f,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
सदृशीम् सदृश pos=a,g=f,c=2,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s