Original

युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् ।रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ॥ ४ ॥

Segmented

युग-अन्ते च अन्तकः राजञ् जामदग्न्यः च वीर्यवान् रण-स्थः भीमसेनः च कथ्यन्ते सदृशाः त्रयः

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
रण रण pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
कथ्यन्ते कथय् pos=v,p=3,n=p,l=lat
सदृशाः सदृश pos=a,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p