Original

गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ।पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥ २० ॥

Segmented

गान्धार-राजः कितवः शल्यो भूरिश्रवस् तथा पार्श्वतः सिन्धु-राजस्य व्यराजन्त महा-रथाः

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
कितवः कितव pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
पार्श्वतः पार्श्वतस् pos=i
सिन्धु सिन्धु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p