Original

सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया ।नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ॥ २ ॥

Segmented

सत्त्व-कर्म-अन्वयैः बुद्ध्या प्रकृत्या यशसा श्रिया न एव भूतो न भविता कृष्ण-तुल्य-गुणः पुमान्

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
अन्वयैः अन्वय pos=n,g=m,c=3,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
भूतो भू pos=va,g=m,c=1,n=s,f=part
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
कृष्ण कृष्ण pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s