Original

सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ।सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ॥ १९ ॥

Segmented

सिन्धु-राजस्य पार्श्व-स्थाः अश्वत्थाम-पुरोगमाः सुताः ते महा-राज त्रिंशत् त्रिदश-संनिभाः

Analysis

Word Lemma Parse
सिन्धु सिन्धु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पार्श्व पार्श्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
अश्वत्थाम अश्वत्थामन् pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p