Original

प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके ।सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ॥ १८ ॥

Segmented

प्रमुखे तस्य सैन्यस्य द्रोणो अवस्थित-नायके सिन्धु-राजः तथा अतिष्ठत् श्रीमान् मेरुः इव अचलः

Analysis

Word Lemma Parse
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अवस्थित अवस्था pos=va,comp=y,f=part
नायके नायक pos=n,g=m,c=7,n=s
सिन्धु सिन्धु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तथा तथा pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s