Original

कर्णदुःशासनकृपैर्वृतो राजा महारथैः ।देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ।चामरव्यजनाक्षेपैरुदयन्निव भास्करः ॥ १७ ॥

Segmented

कर्ण-दुःशासन-कृपैः वृतो राजा महा-रथैः देवराज-उपमः श्रीमाञ् श्वेत-छत्र-अभिसंवृतः चामर-व्यजन-आक्षेपैः उदयन्न् इव भास्करः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
दुःशासन दुःशासन pos=n,comp=y
कृपैः कृप pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
देवराज देवराज pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
छत्र छत्त्र pos=n,comp=y
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
चामर चामर pos=n,comp=y
व्यजन व्यजन pos=n,comp=y
आक्षेपैः आक्षेप pos=n,g=m,c=3,n=p
उदयन्न् उदि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s